Original

दर्शनीयां हि यां रक्षः कन्यां स्त्रीं वाथ पश्यति ।हत्वा बन्धुजनं तस्या विमाने संन्यवेशयत् ॥ २ ॥

Segmented

दर्शनीयाम् हि याम् रक्षः कन्याम् स्त्रीम् वा अथ पश्यति हत्वा बन्धु-जनम् तस्या विमाने संन्यवेशयत्

Analysis

Word Lemma Parse
दर्शनीयाम् दृश् pos=va,g=f,c=2,n=s,f=krtya
हि हि pos=i
याम् यद् pos=n,g=f,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
स्त्रीम् स्त्री pos=n,g=f,c=2,n=s
वा वा pos=i
अथ अथ pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
हत्वा हन् pos=vi
बन्धु बन्धु pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
तस्या तद् pos=n,g=f,c=6,n=s
विमाने विमान pos=n,g=n,c=7,n=s
संन्यवेशयत् संनिवेशय् pos=v,p=3,n=s,l=lan