Original

ततः स्वसारमुत्थाप्य रावणः परिसान्त्वयन् ।अब्रवीत्किमिदं भद्रे वक्तुमर्हसि मे द्रुतम् ॥ १९ ॥

Segmented

ततः स्वसारम् उत्थाप्य रावणः परिसान्त्वयन् अब्रवीत् किम् इदम् भद्रे वक्तुम् अर्हसि मे द्रुतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
उत्थाप्य उत्थापय् pos=vi
रावणः रावण pos=n,g=m,c=1,n=s
परिसान्त्वयन् परिसान्त्वय् pos=va,g=m,c=1,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
द्रुतम् द्रुतम् pos=i