Original

ततो राक्षसराजस्य स्वसा परमदुःखिता ।पादयोः पतिता तस्य वक्तुमेवोपचक्रमे ॥ १८ ॥

Segmented

ततो राक्षस-राजस्य स्वसा परम-दुःखिता पादयोः पतिता तस्य वक्तुम् एव उपचक्रमे

Analysis

Word Lemma Parse
ततो ततस् pos=i
राक्षस राक्षस pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s
परम परम pos=a,comp=y
दुःखिता दुःखित pos=a,g=f,c=1,n=s
पादयोः पाद pos=n,g=m,c=7,n=d
पतिता पत् pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वक्तुम् वच् pos=vi
एव एव pos=i
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit