Original

एवं विलपमानासु रावणो राक्षसाधिपः ।प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ १७ ॥

Segmented

एवम् विलपमानासु रावणो राक्षस-अधिपः प्रविवेश पुरीम् लङ्काम् पूज्यमानो निशाचरैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विलपमानासु विलप् pos=va,g=f,c=7,n=p,f=part
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
निशाचरैः निशाचर pos=n,g=m,c=3,n=p