Original

शप्तः स्त्रीभिः स तु तदा हततेजाः सुनिष्प्रभ ।पतिव्रताभिः साध्वीभिः स्थिताभिः साधुवर्त्मनि ॥ १६ ॥

Segmented

शप्तः स्त्रीभिः स तु तदा हत-तेजाः सु निष्प्रभः पतिव्रताभिः साध्वीभिः स्थिताभिः साधु-वर्त्मन्

Analysis

Word Lemma Parse
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तदा तदा pos=i
हत हन् pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
सु सु pos=i
निष्प्रभः निष्प्रभ pos=a,g=m,c=1,n=s
पतिव्रताभिः पतिव्रता pos=n,g=f,c=3,n=p
साध्वीभिः साध्वी pos=n,g=f,c=3,n=p
स्थिताभिः स्था pos=va,g=f,c=3,n=p,f=part
साधु साधु pos=a,comp=y
वर्त्मन् वर्त्मन् pos=n,g=n,c=7,n=s