Original

सर्वथा सदृशस्तावद्विक्रमोऽस्य दुरात्मनः ।इदं त्वसदृशं कर्म परदाराभिमर्शनम् ॥ १४ ॥

Segmented

सर्वथा सदृशः तावत् विक्रमो ऽस्य दुरात्मनः इदम् तु असदृशम् कर्म पर-दार-अभिमर्शनम्

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
सदृशः सदृश pos=a,g=m,c=1,n=s
तावत् तावत् pos=i
विक्रमो विक्रम pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
असदृशम् असदृश pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
पर पर pos=n,comp=y
दार दार pos=n,comp=y
अभिमर्शनम् अभिमर्शन pos=n,g=n,c=1,n=s