Original

अहो सुबलवद्रक्षो वधोपायेषु रज्यते ।अहो दुर्वृत्तमात्मानं स्वयमेव न बुध्यते ॥ १३ ॥

Segmented

अहो सु बलवत् रक्षो वध-उपायेषु रज्यते अहो दुर्वृत्तम् आत्मानम् स्वयम् एव न बुध्यते

Analysis

Word Lemma Parse
अहो अहो pos=i
सु सु pos=i
बलवत् बलवत् pos=a,g=n,c=1,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
वध वध pos=n,comp=y
उपायेषु उपाय pos=n,g=m,c=7,n=p
रज्यते रञ्ज् pos=v,p=3,n=s,l=lat
अहो अहो pos=i
दुर्वृत्तम् दुर्वृत्त pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat