Original

यद्दुर्बला बलवता बान्धवा रावणेन मे ।उदितेनैव सूर्येण तारका इव नाशिताः ॥ १२ ॥

Segmented

यद् दुर्बला बलवता बान्धवा रावणेन मे उदितेन एव सूर्येण तारका इव नाशिताः

Analysis

Word Lemma Parse
यद् यत् pos=i
दुर्बला दुर्बल pos=a,g=m,c=1,n=p
बलवता बलवत् pos=a,g=m,c=3,n=s
बान्धवा बान्धव pos=n,g=m,c=1,n=p
रावणेन रावण pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
उदितेन उदि pos=va,g=m,c=3,n=s,f=part
एव एव pos=i
सूर्येण सूर्य pos=n,g=m,c=3,n=s
तारका तारका pos=n,g=f,c=1,n=p
इव इव pos=i
नाशिताः नाशय् pos=va,g=f,c=1,n=p,f=part