Original

न खल्विदानीं पश्यामि दुःखस्यान्तमिहात्मनः ।अहो धिन्मानुषाँल्लोकान्नास्ति खल्वधमः परः ॥ ११ ॥

Segmented

न खलु इदानीम् पश्यामि दुःखस्य अन्तम् इह आत्मनः

Analysis

Word Lemma Parse
pos=i
खलु खलु pos=i
इदानीम् इदानीम् pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
दुःखस्य दुःख pos=n,g=n,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
इह इह pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s