Original

ततस्ते विमुखाः सर्वे पतिता धरणीतले ।रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ॥ ४१ ॥

Segmented

ततस् ते विमुखाः सर्वे पतिता धरणी-तले रणात् स्व-पुरुषैः शीघ्रम् गृहाणि एव प्रवेशिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
विमुखाः विमुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पतिता पत् pos=va,g=m,c=1,n=p,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
रणात् रण pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
शीघ्रम् शीघ्रम् pos=i
गृहाणि गृह pos=n,g=n,c=2,n=p
एव एव pos=i
प्रवेशिताः प्रवेशय् pos=va,g=m,c=1,n=p,f=part