Original

महदासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् ।आकाशयुद्धं तुमुलं देवदानवयोरिव ॥ २९ ॥

Segmented

महद् आसीत् ततस् तेषाम् तुल्यम् स्थानम् अवाप्य तत् आकाश-युद्धम् तुमुलम् देव-दानवयोः इव

Analysis

Word Lemma Parse
महद् महत् pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
आकाश आकाश pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
देव देव pos=n,comp=y
दानवयोः दानव pos=n,g=m,c=6,n=d
इव इव pos=i