Original

ततो धाराशताकीर्णं शारदाभ्रनिभं तदा ।नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ॥ २० ॥

Segmented

ततो धारा-शत-आकीर्णम् शारद-अभ्र-निभम् तदा नित्य-प्रहृष्टम् ददृशे वरुणस्य गृह-उत्तमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
धारा धारा pos=n,comp=y
शत शत pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=2,n=s,f=part
शारद शारद pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
निभम् निभ pos=a,g=n,c=2,n=s
तदा तदा pos=i
नित्य नित्य pos=a,comp=y
प्रहृष्टम् प्रहृष् pos=va,g=n,c=2,n=s,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
वरुणस्य वरुण pos=n,g=m,c=6,n=s
गृह गृह pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s