Original

स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् ।नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत् ॥ ९ ॥

Segmented

स तु तम् तादृशम् दृष्ट्वा रथम् लोक-भय-आवहम् न अक्षुभ्यत तदा रक्षो व्यथा च एव अस्य न अभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
तादृशम् तादृश pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
pos=i
अक्षुभ्यत क्षुभ् pos=v,p=2,n=p,l=lan
तदा तदा pos=i
रक्षो रक्षस् pos=n,g=n,c=1,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan