Original

लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः ।नात्र योद्धुं समर्थाः स्म इत्युक्त्वा विप्रदुद्रुवुः ॥ ८ ॥

Segmented

लघु-सत्त्व-तया सर्वे नष्ट-संज्ञाः भय-अर्दिताः न अत्र योद्धुम् समर्थाः स्म इति उक्त्वा विप्रदुद्रुवुः

Analysis

Word Lemma Parse
लघु लघु pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
नष्ट नश् pos=va,comp=y,f=part
संज्ञाः संज्ञा pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
pos=i
अत्र अत्र pos=i
योद्धुम् युध् pos=vi
समर्थाः समर्थ pos=a,g=m,c=1,n=p
स्म अस् pos=v,p=1,n=p,l=lat
इति इति pos=i
उक्त्वा वच् pos=vi
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit