Original

दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम् ।सचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम् ॥ ७ ॥

Segmented

दृष्ट्वा तु ते तम् विकृतम् रथम् मृत्यु-समन्वितम् सचिवा राक्षस-इन्द्रस्य

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
विकृतम् विकृ pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
मृत्यु मृत्यु pos=n,comp=y
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
सचिवा सचिव pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s