Original

ततो लोकास्त्रयस्त्रस्ताः कम्पन्ते च दिवौकसः ।कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम् ॥ ६ ॥

Segmented

ततो लोकाः त्रयः त्रस्ताः कम्पन्ते च दिवौकसः कालम् क्रुद्धम् तदा दृष्ट्वा लोकत्रय-भय-आवहम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
कम्पन्ते कम्प् pos=v,p=3,n=p,l=lat
pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
कालम् काल pos=n,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
लोकत्रय लोकत्रय pos=n,comp=y
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s