Original

कालदण्डश्च पार्श्वस्थो मूर्तिमान्स्यन्दने स्थितः ।यमप्रहरणं दिव्यं प्रज्वलन्निव तेजसा ॥ ५ ॥

Segmented

कालदण्डः च पार्श्व-स्थः मूर्तिमान् स्यन्दने स्थितः यम-प्रहरणम् दिव्यम् प्रज्वलन्न् इव तेजसा

Analysis

Word Lemma Parse
कालदण्डः कालदण्ड pos=n,g=m,c=1,n=s
pos=i
पार्श्व पार्श्व pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s
स्यन्दने स्यन्दन pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
यम यम pos=n,comp=y
प्रहरणम् प्रहरण pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s