Original

ततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैः ।जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥ ४३ ॥

Segmented

ततो वैवस्वतो देवैः सह ब्रह्म-पुरोगमैः जगाम त्रिदिवम् हृष्टो नारदः च महा-मुनिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैवस्वतो वैवस्वत pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
सह सह pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
पुरोगमैः पुरोगम pos=a,g=m,c=3,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s