Original

दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः ।पुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात् ॥ ४२ ॥

Segmented

दशग्रीवः तु तम् जित्वा नाम विश्राव्य च आत्मनः पुष्पकेण तु संहृष्टो निष्क्रान्तो यम-सादनात्

Analysis

Word Lemma Parse
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
नाम नामन् pos=n,g=n,c=2,n=s
विश्राव्य विश्रावय् pos=vi
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पुष्पकेण पुष्पक pos=n,g=n,c=3,n=s
तु तु pos=i
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
निष्क्रान्तो निष्क्रम् pos=va,g=m,c=1,n=s,f=part
यम यम pos=n,comp=y
सादनात् सादन pos=n,g=n,c=5,n=s