Original

एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः ।इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ ४१ ॥

Segmented

एष तस्मात् प्रणश्यामि दर्शनाद् अस्य रक्षसः इति उक्त्वा स रथः स अश्वः तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
प्रणश्यामि प्रणश् pos=v,p=1,n=s,l=lat
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
pos=i
रथः रथ pos=n,g=m,c=1,n=s
pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan