Original

किं त्विदानीं मया शक्यं कर्तुं रणगतेन हि ।यन्मया यन्न हन्तव्यो राक्षसो वरदर्पितः ॥ ४० ॥

Segmented

किम् तु इदानीम् मया शक्यम् कर्तुम् रण-गतेन हि यत् मया यत् न हन्तव्यो राक्षसो वर-दर्पितः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
इदानीम् इदानीम् pos=i
मया मद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
कर्तुम् कृ pos=vi
रण रण pos=n,comp=y
गतेन गम् pos=va,g=m,c=3,n=s,f=part
हि हि pos=i
यत् यत् pos=i
मया मद् pos=n,g=,c=3,n=s
यत् यत् pos=i
pos=i
हन्तव्यो हन् pos=va,g=m,c=1,n=s,f=krtya
राक्षसो राक्षस pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part