Original

एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा ।एष व्यावर्तितो दण्डः प्रभविष्णुर्भवान्हि नः ॥ ३९ ॥

Segmented

एवम् उक्तवान् तु धर्म-आत्मा प्रत्युवाच यमः तदा एष व्यावर्तितो दण्डः प्रभविष्णुः भवान् हि नः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
यमः यम pos=n,g=m,c=1,n=s
तदा तदा pos=i
एष एतद् pos=n,g=m,c=1,n=s
व्यावर्तितो व्यावर्तय् pos=va,g=m,c=1,n=s,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s
प्रभविष्णुः प्रभविष्णु pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p