Original

राक्षसेन्द्रान्नियच्छाद्य दण्डमेनं वधोद्यतम् ।सत्यं मम कुरुष्वेदं लोकांस्त्वं समवेक्ष्य च ॥ ३८ ॥

Segmented

राक्षस-इन्द्रात् नियच्छ अद्य दण्डम् एनम् वध-उद्यतम् सत्यम् मम कुरुष्व इदम् लोकान् त्वम् समवेक्ष्य च

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
इन्द्रात् इन्द्र pos=n,g=m,c=5,n=s
नियच्छ नियम् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
वध वध pos=n,comp=y
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
सत्यम् सत्य pos=a,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
समवेक्ष्य समवेक्ष् pos=vi
pos=i