Original

यदि ह्यस्मिन्निपतिते न म्रियेतैष राक्षसः ।म्रियेत वा दशग्रीवस्तथाप्युभयतोऽनृतम् ॥ ३७ ॥

Segmented

यदि हि अस्मिन् निपतिते न म्रियेत एष राक्षसः म्रियेत वा दशग्रीवः तथा अपि उभयतस् ऽनृतम्

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
pos=i
म्रियेत मृ pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
म्रियेत मृ pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपि अपि pos=i
उभयतस् उभयतस् pos=i
ऽनृतम् अनृत pos=n,g=n,c=1,n=s