Original

तन्न खल्वेष ते सौम्य पात्यो राक्षसमूर्धनि ।न ह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥ ३६ ॥

Segmented

तत् न खलु एष ते सौम्य पात्यो राक्षस-मूर्ध्नि न हि अस्मिन् पतिते कश्चिद् मुहूर्तम् अपि जीवति

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
खलु खलु pos=i
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
पात्यो पातय् pos=va,g=m,c=1,n=s,f=krtya
राक्षस राक्षस pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
हि हि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
पतिते पत् pos=va,g=m,c=7,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat