Original

अमोघो ह्येष सर्वासां प्रजानां विनिपातने ।कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ॥ ३५ ॥

Segmented

अमोघो हि एष सर्वासाम् प्रजानाम् विनिपातने कालदण्डो मया सृष्टः पूर्वम् मृत्यु-पुरस्कृतः

Analysis

Word Lemma Parse
अमोघो अमोघ pos=a,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
विनिपातने विनिपातन pos=n,g=n,c=7,n=s
कालदण्डो कालदण्ड pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
मृत्यु मृत्यु pos=n,comp=y
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part