Original

वरः खलु मया दत्तस्तस्य त्रिदशपुंगव ।तत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः ॥ ३४ ॥

Segmented

वरः खलु मया दत्तः तस्य त्रिदश-पुंगवैः तत् त्वया न अनृतम् कार्यम् यत् मया व्याहृतम् वचः

Analysis

Word Lemma Parse
वरः वर pos=n,g=m,c=1,n=s
खलु खलु pos=i
मया मद् pos=n,g=,c=3,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
त्रिदश त्रिदश pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अनृतम् अनृत pos=a,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=1,n=s