Original

वैवस्वत महाबाहो न खल्वतुलविक्रम ।प्रहर्तव्यं त्वयैतेन दण्डेनास्मिन्निशाचरे ॥ ३३ ॥

Segmented

वैवस्वत महा-बाहो न खलु अतुल-विक्रम प्रहर्तव्यम् त्वया एतेन दण्डेन अस्मिन् निशाचरे

Analysis

Word Lemma Parse
वैवस्वत वैवस्वत pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
pos=i
खलु खलु pos=i
अतुल अतुल pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
प्रहर्तव्यम् प्रहृ pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
एतेन एतद् pos=n,g=m,c=3,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
निशाचरे निशाचर pos=n,g=m,c=7,n=s