Original

तस्मिन्प्रहर्तुकामे तु दण्डमुद्यम्य रावणम् ।यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ॥ ३२ ॥

Segmented

तस्मिन् प्रहर्तु-कामे तु दण्डम् उद्यम्य रावणम् यमम् पितामहः साक्षाद् दर्शयित्वा इदम् अब्रवीत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रहर्तु प्रहर्तु pos=n,comp=y
कामे काम pos=n,g=m,c=7,n=s
तु तु pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
यमम् यम pos=n,g=m,c=2,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
दर्शयित्वा दर्शय् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan