Original

ततो विदुद्रुवुः सर्वे सत्त्वास्तस्माद्रणाजिरात् ।सुराश्च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम् ॥ ३१ ॥

Segmented

ततो विदुद्रुवुः सर्वे सत्त्वाः तस्मात् रण-अजिरात् सुराः च क्षुभिता दृष्ट्वा कालदण्ड-उद्यतम् यमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विदुद्रुवुः विद्रु pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
रण रण pos=n,comp=y
अजिरात् अजिर pos=n,g=n,c=5,n=s
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
क्षुभिता क्षुभ् pos=va,g=m,c=1,n=p,f=part
दृष्ट्वा दृश् pos=vi
कालदण्ड कालदण्ड pos=n,comp=y
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
यमम् यम pos=n,g=m,c=2,n=s