Original

स ज्वालापरिवारस्तु पिबन्निव निशाचरम् ।करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः ॥ ३० ॥

Segmented

स ज्वाला-परिवारः तु पिबन्न् इव निशाचरम् कर-स्पृष्टः बलवता दण्डः क्रुद्धः सु दारुणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ज्वाला ज्वाला pos=n,comp=y
परिवारः परिवार pos=n,g=m,c=1,n=s
तु तु pos=i
पिबन्न् पा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
निशाचरम् निशाचर pos=n,g=m,c=2,n=s
कर कर pos=n,comp=y
स्पृष्टः स्पृश् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s