Original

तस्य सूतो रथं दिव्यमुपस्थाप्य महास्वनम् ।स्थितः स च महातेजा आरुरोह महारथम् ॥ ३ ॥

Segmented

तस्य सूतो रथम् दिव्यम् उपस्थाप्य महा-स्वनम् स्थितः स च महा-तेजाः आरुरोह महा-रथम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सूतो सूत pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
उपस्थाप्य उपस्थापय् pos=vi
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s