Original

यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः ।पावकस्पर्शसंकाशो मुद्गरो मूर्तिमान्स्थितः ॥ २८ ॥

Segmented

यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः पावक-स्पर्श-संकाशः मुद्गरो मूर्तिमान् स्थितः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
पार्श्वेषु पार्श्व pos=n,g=m,c=7,n=p
निश्छिद्राः निश्छिद्र pos=a,g=m,c=1,n=p
कालपाशाः कालपाश pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
पावक पावक pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
मुद्गरो मुद्गर pos=n,g=m,c=1,n=s
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part