Original

ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः ।कालदण्डममोघं तं तोलयामास पाणिना ॥ २७ ॥

Segmented

ततः संरक्त-नयनः क्रुद्धो वैवस्वतः प्रभुः कालदण्डम् अमोघम् तम् तोलयामास पाणिना

Analysis

Word Lemma Parse
ततः ततस् pos=i
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वैवस्वतः वैवस्वत pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
कालदण्डम् कालदण्ड pos=n,g=m,c=2,n=s
अमोघम् अमोघ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तोलयामास तोलय् pos=v,p=3,n=s,l=lit
पाणिना पाणि pos=n,g=m,c=3,n=s