Original

एतत्तु वचनं श्रुत्वा धर्मराजः प्रतापवान् ।अब्रवीत्तत्र तं मृत्युमयमेनं निहन्म्यहम् ॥ २६ ॥

Segmented

एतत् तु वचनम् श्रुत्वा धर्मराजः प्रतापवान् अब्रवीत् तत्र तम् मृत्युम् अयम् एनम् निहन्मि अहम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
निहन्मि निहन् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s