Original

बलं मम न खल्वेतन्मर्यादैषा निसर्गतः ।संस्पृष्टो हि मया कश्चिन्न जीवेदिति निश्चयः ॥ २५ ॥

Segmented

बलम् मम न खलु एतत् मर्यादा एषा निसर्गतः संस्पृष्टो हि मया कश्चिद् न जीवेद् इति निश्चयः

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
खलु खलु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
निसर्गतः निसर्ग pos=n,g=m,c=5,n=s
संस्पृष्टो संस्पृश् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
जीवेद् जीव् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s