Original

मुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् ।न हि कश्चिन्मया दृष्टो मुहूर्तमपि जीवति ॥ २४ ॥

Segmented

मुञ्च माम् साधु धर्म-ज्ञ यावद् एनम् निहन्मि अहम् न हि कश्चिद् मया दृष्टो मुहूर्तम् अपि जीवति

Analysis

Word Lemma Parse
मुञ्च मुच् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
यावद् यावत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
निहन्मि निहन् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
pos=i
हि हि pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat