Original

नरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बली ।नमुचिर्विरोचनश्चैव तावुभौ मधुकैटभौ ॥ २२ ॥

Segmented

नरकः शम्बरो वृत्रः शम्भुः कार्त्तस्वरो बली नमुचिः विरोचनः च एव तौ उभौ मधु-कैटभौ

Analysis

Word Lemma Parse
नरकः नरक pos=n,g=m,c=1,n=s
शम्बरो शम्बर pos=n,g=m,c=1,n=s
वृत्रः वृत्र pos=n,g=m,c=1,n=s
शम्भुः शम्भु pos=n,g=m,c=1,n=s
कार्त्तस्वरो कार्त्तस्वर pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
नमुचिः नमुचि pos=n,g=m,c=1,n=s
विरोचनः विरोचन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
मधु मधु pos=n,comp=y
कैटभौ कैटभ pos=n,g=m,c=1,n=d