Original

मृत्युस्तु परमक्रुद्धो वैवस्वतमथाब्रवीत् ।मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम् ॥ २१ ॥

Segmented

मृत्युः तु परम-क्रुद्धः वैवस्वतम् अथ अब्रवीत् मुञ्च माम् देव शीघ्रम् त्वम् निहन्मि समरे रिपुम्

Analysis

Word Lemma Parse
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
तु तु pos=i
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
वैवस्वतम् वैवस्वत pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मुञ्च मुच् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
देव देव pos=n,g=m,c=8,n=s
शीघ्रम् शीघ्रम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
निहन्मि निहन् pos=v,p=1,n=s,l=lat
समरे समर pos=n,g=n,c=7,n=s
रिपुम् रिपु pos=n,g=m,c=2,n=s