Original

ततोऽपश्यंस्तदाश्चर्यं देवदानवराक्षसाः ।क्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर्बलम् ॥ २० ॥

Segmented

ततो अपश्यन् तत् आश्चर्यम् देव-दानव-राक्षसाः क्रोध-जम् पावकम् दीप्तम् दिधक्षन्तम् रिपोः बलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
तत् तद् pos=n,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
दिधक्षन्तम् दिधक्ष् pos=va,g=m,c=2,n=s,f=part
रिपोः रिपु pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s