Original

स तु योधान्हतान्मत्वा क्रोधपर्याकुलेक्षणः ।अब्रवीत्त्वरितं सूतं रथः समुपनीयताम् ॥ २ ॥

Segmented

स तु योधान् हताम् मत्वा क्रोध-पर्याकुल-ईक्षणः अब्रवीत् त्वरितम् सूतम् रथः समुपनीयताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
योधान् योध pos=n,g=m,c=2,n=p
हताम् हन् pos=va,g=m,c=2,n=p,f=part
मत्वा मन् pos=vi
क्रोध क्रोध pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्वरितम् त्वरितम् pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
रथः रथ pos=n,g=m,c=1,n=s
समुपनीयताम् समुपनी pos=v,p=3,n=s,l=lot