Original

मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरर्दयत् ।यमं शरसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ १८ ॥

Segmented

मृत्युम् चतुर्भिः विशिखैः सूतम् सप्तभिः अर्दयत् यमम् शर-सहस्रेण शीघ्रम् मर्मसु अताडयत्

Analysis

Word Lemma Parse
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
विशिखैः विशिख pos=n,g=m,c=3,n=p
सूतम् सूत pos=n,g=m,c=2,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
अर्दयत् अर्दय् pos=v,p=3,n=s,l=lan_unaug
यमम् यम pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
शीघ्रम् शीघ्रम् pos=i
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan