Original

राक्षसेन्द्रस्ततः क्रुद्धश्चापमायम्य संयुगे ।निरन्तरमिवाकाशं कुर्वन्बाणान्मुमोच ह ॥ १७ ॥

Segmented

राक्षस-इन्द्रः ततस् क्रुद्धः चापम् आयम्य संयुगे निरन्तरम् इव आकाशम् कुर्वन् बाणान् मुमोच ह

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
चापम् चाप pos=n,g=m,c=2,n=s
आयम्य आयम् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
निरन्तरम् निरन्तर pos=a,g=n,c=2,n=s
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i