Original

संवर्त इव लोकानामभवद्युध्यतोस्तयोः ।राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ १६ ॥

Segmented

संवर्त इव लोकानाम् अभवद् युध् तयोः राक्षसानाम् च मुख्यस्य प्रेतानाम् ईश्वरस्य च

Analysis

Word Lemma Parse
संवर्त संवर्त pos=n,g=m,c=1,n=s
इव इव pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
युध् युध् pos=va,g=m,c=6,n=d,f=part
तयोः तद् pos=n,g=m,c=6,n=d
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
प्रेतानाम् प्रेत pos=n,g=m,c=6,n=p
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
pos=i