Original

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।प्रजापतिं पुरस्कृत्य ददृशुस्तद्रणाजिरम् ॥ १५ ॥

Segmented

ततो देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः प्रजापतिम् पुरस्कृत्य ददृशुः तत् रण-अजिरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तत् तद् pos=n,g=n,c=2,n=s
रण रण pos=n,comp=y
अजिरम् अजिर pos=n,g=n,c=2,n=s