Original

ततोऽभवत्पुनर्युद्धं यमराक्षसयोस्तदा ।विजयाकाङ्क्षिणोस्तत्र समरेष्वनिवर्तिनोः ॥ १४ ॥

Segmented

ततो ऽभवत् पुनः युद्धम् यम-राक्षसयोः तदा विजय-आकाङ्क्षिन् तत्र समरेषु अनिवर्तिन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
यम यम pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
तदा तदा pos=i
विजय विजय pos=n,comp=y
आकाङ्क्षिन् आकाङ्क्षिन् pos=a,g=m,c=6,n=d
तत्र तत्र pos=i
समरेषु समर pos=n,g=m,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=6,n=d