Original

नानाप्रहरणैरेवं यमेनामित्रकर्शिना ।सप्तरात्रं कृते संख्ये न भग्नो विजितोऽपि वा ॥ १३ ॥

Segmented

नाना प्रहरणैः एवम् यमेन अमित्र-कर्शिना सप्त-रात्रम् कृते संख्ये न भग्नो विजितो ऽपि वा

Analysis

Word Lemma Parse
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
एवम् एवम् pos=i
यमेन यम pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
कर्शिना कर्शिन् pos=a,g=m,c=3,n=s
सप्त सप्तन् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
pos=i
भग्नो भञ्ज् pos=va,g=m,c=1,n=s,f=part
विजितो विजि pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
वा वा pos=i