Original

ततो महाशक्तिशतैः पात्यमानैर्महोरसि ।प्रतिकर्तुं स नाशक्नोद्राक्षसः शल्यपीडितः ॥ १२ ॥

Segmented

ततो महा-शक्ति-शतैः पात्यमानैः महा-उरसि प्रतिकर्तुम् स न अशक्नोत् राक्षसः शल्य-पीडितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
महा महत् pos=a,comp=y
शक्ति शक्ति pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
पात्यमानैः पातय् pos=va,g=n,c=3,n=p,f=part
महा महत् pos=a,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
प्रतिकर्तुम् प्रतिकृ pos=vi
तद् pos=n,g=m,c=1,n=s
pos=i
अशक्नोत् शक् pos=v,p=3,n=s,l=lan
राक्षसः राक्षस pos=n,g=m,c=1,n=s
शल्य शल्य pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part