Original

रावणस्तु स्थितः स्वस्थः शरवर्षं मुमोच ह ।तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥ ११ ॥

Segmented

रावणः तु स्थितः स्वस्थः शर-वर्षम् मुमोच ह तस्मिन् वैवस्वत-रथे तोय-वर्षम् इव अम्बुदः

Analysis

Word Lemma Parse
रावणः रावण pos=n,g=m,c=1,n=s
तु तु pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
स्वस्थः स्वस्थ pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
वैवस्वत वैवस्वत pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
तोय तोय pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s