Original

स तु तस्य महानादं श्रुत्वा वैवस्वतो यमः ।शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम् ॥ १ ॥

Segmented

स तु तस्य महा-नादम् श्रुत्वा वैवस्वतो यमः शत्रुम् विजयिनम् मेने स्व-बलस्य च संक्षयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
वैवस्वतो वैवस्वत pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
विजयिनम् विजयिन् pos=a,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
बलस्य बल pos=n,g=m,c=6,n=s
pos=i
संक्षयम् संक्षय pos=n,g=m,c=2,n=s